Hanuman Chalisa Sanskrit PDF | हनुमान् चालीसा संस्कृत

हनुमान् चालीसा संस्कृत पीडीएफ का महत्त्वम् | Significance of the Hanuman Chalisa Sanskrit PDF

Significance of the Hanuman Chalisa Sanskrit PDF: हनुमान् चालीसा कोटि-कोटि-भक्त-हृदयेषु शाश्वत-महत्त्वम् अस्ति । संस्कृत पीडीएफ प्रारूपेण अस्य उपलब्धता सुनिश्चितं करोति यत् अस्य आध्यात्मिकज्ञानं विश्वे व्यक्तिभिः प्राप्तुं शक्यते, पोषयितुं च शक्यते, तस्मात् भगवतः हनुमानस्य प्रति साझीकृतभक्त्या श्रद्धायाः च माध्यमेन विविधतायां एकतायाः भावः प्रवर्धितः भवति।

अङ्कीययुगे पवित्रग्रन्थानां प्राप्तिः पूर्वस्मात् अपि अधिका सुलभा अभवत् । संस्कृत पीडीएफ प्रारूपेण हनुमान् चालीसा अस्याः शक्तिशालिनः प्रार्थनायाः सह सम्बद्धतां प्राप्तुम् इच्छुकानां भक्तानां कृते बहुमूल्यं साधनम् अस्ति। पीडीएफ-संस्करणेन व्यक्तिः श्लोकान् स्वस्य मूलसंस्कृतरूपेण पठितुं, पाठयितुं, अवगन्तुं च शक्नोति, येन प्रत्येकस्य शब्दस्य आध्यात्मिकमहत्त्वे गभीरतरं मज्जितुं साहाय्यं भवति ।

Hanuman Chalisa pdf in Sanskrit

Download

Read ⇒Hanuman Chalisa Sanskrit

हनुमान् चालीसा का संस्कृत पीडीएफ संस्करणं पश्यन्तु | View Hanuman Chalisa Lyrics In Sanskrit Pdf Version

हनुमान् चालीसा चतुष्कोणाः हनुमत्स्य गुणाः कर्माणि च स्तुवन्ति। तत्र तस्य भगवतः रामस्य प्रति अचञ्चलभक्तिः, रामायणे तस्य वीरकर्मणां, अचञ्चलभक्तिबलस्य च प्रतीकत्वेन तस्य भूमिका च वर्णिता अस्ति । भक्तानां मतं यत् हनुमानचालीसा भक्तिपूर्वकं पाठेन भगवान् हनुमानस्य आशीर्वादः, रक्षणं, साहसं, आध्यात्मिकं उत्थानं च प्राप्तुं शक्यते।

संस्कृत पीडीएफ प्रारूपेण हनुमान् चालीसा इत्यस्य उपलब्धतायाः कारणात् वैश्विकदर्शकानां कृते एतत् अधिकं सुलभं जातम्। अधुना विविधपृष्ठभूमिकाः जनाः अस्य पवित्रस्य स्तोत्रस्य गहनशिक्षणं दिव्यसारं च अन्वेष्टुं शक्नुवन्ति । नित्याभ्यासरूपेण पठ्यते वा विशेषानुष्ठानसमये वा हनुमानचालीसा भगवान् हनुमानेन सह तस्य दिव्यगुणैः सह सम्बन्धस्य भावः प्रवर्धयति ।

हनुमान् चालीसा इत्यस्य आध्यात्मिकदिनचर्यायां समावेशः भक्तिस्य, लचीलतायाः, अचञ्चलविश्वासस्य च सामर्थ्यस्य गहनतया अवगमनं कर्तुं शक्नोति। हनुमान चालीसा पीडीएफ संस्कृत प्रारूपं न केवलं मूलश्लोकानां अखण्डतां रक्षति अपितु हिन्दू आध्यात्मिकदर्शनस्य गभीरताम् अध्ययनं कर्तुं रुचिं विद्यमानानाम् कृते बहुमूल्यं शैक्षिकसंसाधनरूपेण अपि कार्यं करोति।

error: Content is protected !!