Hanuman Chalisa In Sanskrit | हनुमान् चालीसा संस्कृत

Hanuman Chalisa Lyrics In Sanskrit

हनुमान चालीसा संस्कृत विषये | About Hanuman Chalisa In Sanskrit

Hanuman Chalisa In Sanskrit: संस्कृतभाषायां हनुमान् चालीसा इत्यस्य गीतं हिन्दुधर्मस्य अचञ्चलभक्तिः, बलं, शौर्यं च इति प्रसिद्धं हिन्दुधर्मस्य प्रमुखं देवं भगवान् हनुमते समर्पितं पूज्यं भक्तिगीतं वर्तते। महाभारतीयकवि-सन्ततुलसीदासेन रचिता हनुमानचालीसा अवधीभाषायां ४० श्लोकैः (चौपाई) युक्ता अस्ति, यत्र भगवान् हनुमानस्य गुणानाम्, कर्मणां च प्रशंसा भवति ।

हनुमान् चालीसा संस्कृतस्य आरम्भः भगवान् हनुमतः भगवतः रामस्य दूतत्वेन भक्तिमूर्तत्वेन च आह्वानेन भवति। सर्वक्लेशहरः असीमितशक्तिभण्डारः इति वर्णयति । हनुमानस्य दिव्यमूलं प्रकाशितं भवति, दिव्यमातापितृभगवानशिव, अञ्जना देवी च सह सम्बद्धं भवति ।

श्लोकेषु हनुमतः भगवतः रामपत्न्याः सीतायाः अन्वेषणार्थं लङ्कानगरं प्राप्तुं समुद्रे कूर्दनस्य चित्रणं कृतम् अस्ति । तस्य अपारं बलं, साहसं, निष्ठा च प्रशंस्यते यतः सः एकहस्तेन राक्षसराजस्य रावणस्य सेनायाः पराजयं कृतवान् ।

हनुमान् चालीसा संस्कृत भाषायां | Hanuman Chalisa In Sanskrit Language

हनुमान् चालीसा संस्कृत भाषायां भगवतः हनुमानस्य गुणशोषणं दिव्यस्वभावं च महिमामण्डयति काव्यग्रन्थः ।

दोहा

हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।
फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥

स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः ।
दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ ॥

चौपाई


जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः ।
जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ (१)

दूतः कोशलराजस्य शक्तिमांश्च न तत्समः ।
अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ (२)

हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः ।
कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः ॥ (३)

काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च ।
कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ (४)

वज्रहस्ती महावीरः ध्वजायुक्तस्तथैव च ।
स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ (५)

Download ⇒ Hanuman Chalisa Sanskrit Pdf

नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु ।
तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ (६)

विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः ।
रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ॥ (७)

राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् ।
वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ (८)

वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः ।
लङ्का दग्धा कपीशेन विकटरूपधारिणा । (९)

हताः रूपेण भीमेन सकलाः रजनीचराः ।
कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः ॥ (१०)

जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा
रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ (११)

प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् ।
प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च ॥ (१२)

यशो मुखैः सहस्रैश्च गीयते तव वानर ।
हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ (१३)

सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च ।
भारतीसहितः शेषो देवर्षिः नारदः खलु ॥ (१४)

Read ⇒

कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् ।
पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने ॥ (१५)

उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता ।
वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ (१६)

तवैव चोपदेशेन दशवक्त्रसहोदरः ।
प्राप्नोति नृपत्वं सः जानाति सकलं जगत् ॥ (१७)

योजनानां सहस्राणि दूरे भुवः स्थितो रविः ।
सुमधुरं फलं मत्वा निगीर्णः भवता पुनः ॥ (१८)

मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः ।
गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ (१९)

यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि ।
भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ (२०)

द्वारे च कोशलेशस्य रक्षको वायुनन्दनः ।
तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ (२१)

लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च ।
भवति रक्षके लोके भयं मनाग् न जायते ॥ (२२)

समर्थो न च संसारे वेगं रोद्धुं बली खलु ।
कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ (२३)

श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः ।
भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ (२४)

हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये ।
नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च ॥ (२५)

मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः ।
दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः ॥ (२६)

नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः ।
तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ (२७)

कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः ।
प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः॥ (२८)

कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् ।
यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ॥ (२९)

साधूनां खलु सन्तानां रक्षयिता कपीश्वरः ।
असुराणाञ्च संहर्ता रामस्य प्रियवानर ॥ (३०)

सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् ।
दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ (३१)

कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ (३२)

पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् ।
जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ (३३)

देहान्ते च पुरं रामं भक्ताः हनुमतः सदा ।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ (३४)

देवानामपि सर्वेषां संस्मरणं वृथा खलु ।
कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ (३५)

करोति सङ्कटं दूरं सङ्कटमोचनः कपिः ।
नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ (३६)

जयतु वानरेशश्च जयतु हनुमद् प्रभुः ।
गुरुदेवकृपातुल्यम् करोतु मम मङ्गलम् ॥ (३७)

श्रद्धया येन केनापि शतवारं च पठ्यते ।
मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ॥ (३८)

स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् ।
पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ (३९)

सर्वदा रघुनाथस्य तुलसी सेवकः परम् ।
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ (४०)

दोहा

विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीश ।
सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥


Donate

हनुमान् चालीसा संस्कृते गीतानि | Hanuman Chalisa Lyrics In Sanskrit

Hanuman Chalisa Lyrics In Sanskrit: चालीसा हनुमानस्य चिकित्सकस्य रक्षकस्य च भूमिकायाः ​​उपरि बलं ददाति । तस्य भगवान् रामभक्तिः तस्य परमबलरूपेण चित्रिता अस्ति, येन सः सर्वान् विघ्नान् अतितर्तुं शक्नोति । हनुमतः प्रज्ञा विनयशीलस्य दिव्यस्य प्रतिबिम्बं श्लोकेषु सुन्दरं चित्रितम् अस्ति।

अस्मिन् स्तोत्रे हनुमतः भयहरणकर्तृत्वेन, वरदातृत्वेन, दुष्टप्रभावेभ्यः रक्षकत्वेन च गुणाः प्रकाशिताः सन्ति । तस्य भगवतः प्रति भक्तिः भक्तानां तस्य प्रति या भक्तिः भवितुमर्हति तया सह तुल्यते ।

संस्कृतभाषायां हनुमानचालिसस्य गीतस्य समाप्तिः तुलसीदासस्य हनुमतः आशीर्वादार्थं प्रचण्डप्रार्थनायाम्, ईश्वरस्य अनन्तकृपायाः शरणं गत्वा।

संस्कृतभाषायां हनुमानचालिसस्य लाभाः

  1. एतत् एकं शक्तिशाली भक्तिसाधनरूपेण कार्यं करोति, हनुमानस्य आशीर्वादं रक्षणं च आह्वयति तथा च भक्तान् भक्ति-शौर्य-विनय-जीवनं जीवितुं प्रेरयति।
  2. चालीसा भक्तिपूर्वकं जपं कुर्वतां वरदानं आशीर्वादं च प्रदातुं हनुमते भगवान् इत्यस्य अपारं सामर्थ्यं अनुग्रहं च स्वीकुर्वति ।
  3. चालीसस्य संस्कृतगीतानि अवगत्य निश्छलतया जपितानि च देवतायाः सह गहनसम्बन्धं स्थापयन्ति, भक्तस्य आध्यात्मिकं भौतिकं च लाभं प्राप्नुवन्ति इति विश्वासः अस्ति ।
FAQ

न, हनुमान चालीसा मूलतः तुलसीदासः हिन्दीभाषायाः अवधीभाषायां लिखितः आसीत् । तथापि संस्कृतादिना अनेकभाषासु अस्य अनुवादः कृतः अस्ति ।

संस्कृतभाषायां हनुमानचालीसा पठनेन संस्कृतभाषायाः आध्यात्मिकभाषिकसूक्ष्मतां प्रशंसितानां कृते गहनतरं सम्पर्कं प्रदातुं शक्यते। संस्कृतं हिन्दुधर्मे देवभाषा इति मन्यते, प्रायः धार्मिकग्रन्थेषु, संस्कारेषु च अस्य प्रयोगः भवति ।

हनुमान् चालीसा भक्त्या बुद्ध्या च पाठः श्रेष्ठः। प्रत्येकस्य श्लोकस्य सम्यक् उच्चारणं अर्थं च ज्ञात्वा आध्यात्मिकः अनुभवः वर्धयितुं शक्यते । विद्वान् रिकार्डिङ्ग् श्रवणं वा पाठसत्रे उपस्थितिः वा अपि सहायकं भवितुम् अर्हति ।

आम्, भवन्तः यस्याः भाषायाः सहजतां प्राप्नुवन्ति तस्मिन् भाषायां हनुमान चालीसा पाठयितुं शक्नुवन्ति। यया भक्त्या निष्कपटतया च पठसि तत् भाषायाः अपेक्षया अधिकं महत्त्वपूर्णम् अस्ति।

मैं विकाश कुमार पटना में हनुमान जी की भक्ति 5 वर्षों से कर रहा हूं। मैंने अपना जीवन भक्तिमय में बिताया है। मैं अन्य भाषाएँ समझता हूँ। हमारी साइट पर आपको हनुमान आरती, स्तोत्र, चालीसा, मंत्र मिलेंगे, आप इन सभी को पीडीएफ में भी डाउनलोड कर सकते हैं. अधिक जानकारी के लिए आप हमें ईमेल, व्हाट्सएप या कॉल कर सकते हैं।