Hanuman Chalisa Sanskrit | हनुमान् चालीसा संस्कृत

हनुमान् चालीसा संस्कृत विषये | About Hanuman Chalisa In Sanskrit

About Hanuman Chalisa In Sanskrit: संस्कृतभाषायां हनुमान् चालीसा इत्यस्य गीतं हिन्दुधर्मस्य अचञ्चलभक्तिः, बलं, शौर्यं च इति प्रसिद्धं हिन्दुधर्मस्य प्रमुखं देवं भगवान् हनुमते समर्पितं पूज्यं भक्तिगीतं वर्तते। महाभारतीयकवि-सन्ततुलसीदासेन रचिता हनुमानचालीसा अवधीभाषायां ४० श्लोकैः (चौपाई) युक्ता अस्ति, यत्र भगवान् हनुमानस्य गुणानाम्, कर्मणां च प्रशंसा भवति ।

हनुमान् चालीसा संस्कृतस्य आरम्भः भगवान् हनुमतः भगवतः रामस्य दूतत्वेन भक्तिमूर्तत्वेन च आह्वानेन भवति। सर्वक्लेशहरः असीमितशक्तिभण्डारः इति वर्णयति । हनुमानस्य दिव्यमूलं प्रकाशितं भवति, दिव्यमातापितृभगवानशिव, अञ्जना देवी च सह सम्बद्धं भवति ।

श्लोकेषु हनुमतः भगवतः रामपत्न्याः सीतायाः अन्वेषणार्थं लङ्कानगरं प्राप्तुं समुद्रे कूर्दनस्य चित्रणं कृतम् अस्ति । तस्य अपारं बलं, साहसं, निष्ठा च प्रशंस्यते यतः सः एकहस्तेन राक्षसराजस्य रावणस्य सेनायाः पराजयं कृतवान् ।

हनुमान् चालीसा संस्कृत भाषायां | Hanuman Chalisa In Sanskrit Language

संस्कृत भाषायां हनुमान चालीसा भगवतः हनुमानस्य गुणशोषणं दिव्यस्वभावं च महिमामण्डयति काव्यग्रन्थः ।

हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।
फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥

स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः ।
दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ ॥

जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः ।
जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ (१)

दूतः कोशलराजस्य शक्तिमांश्च न तत्समः ।
अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ (२)

हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः ।
कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः ॥ (३)

काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च ।
कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ (४)

वज्रहस्ती महावीरः ध्वजायुक्तस्तथैव च ।
स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ (५)

Download ⇒Hanuman Chalisa Sanskrit Pdf

नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु ।
तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ (६)

विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः ।
रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ॥ (७)

राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् ।
वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ (८)

वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः ।
लङ्का दग्धा कपीशेन विकटरूपधारिणा । (९)

हताः रूपेण भीमेन सकलाः रजनीचराः ।
कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः ॥ (१०)

जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा
रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ (११)

प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् ।
प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च ॥ (१२)

यशो मुखैः सहस्रैश्च गीयते तव वानर ।
हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ (१३)

सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च ।
भारतीसहितः शेषो देवर्षिः नारदः खलु ॥ (१४)

कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् ।
पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने ॥ (१५)

उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता ।
वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ (१६)

तवैव चोपदेशेन दशवक्त्रसहोदरः ।
प्राप्नोति नृपत्वं सः जानाति सकलं जगत् ॥ (१७)

योजनानां सहस्राणि दूरे भुवः स्थितो रविः ।
सुमधुरं फलं मत्वा निगीर्णः भवता पुनः ॥ (१८)

मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः ।
गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ (१९)

यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि ।
भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ (२०)

द्वारे च कोशलेशस्य रक्षको वायुनन्दनः ।
तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ (२१)

लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च ।
भवति रक्षके लोके भयं मनाग् न जायते ॥ (२२)

समर्थो न च संसारे वेगं रोद्धुं बली खलु ।
कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ (२३)

श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः ।
भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ (२४)

हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये ।
नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च ॥ (२५)

मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः ।
दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः ॥ (२६)

नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः ।
तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ (२७)

कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः ।
प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः॥ (२८)

कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् ।
यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ॥ (२९)

साधूनां खलु सन्तानां रक्षयिता कपीश्वरः ।
असुराणाञ्च संहर्ता रामस्य प्रियवानर ॥ (३०)

सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् ।
दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ (३१)

कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ (३२)

पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् ।
जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ (३३)

देहान्ते च पुरं रामं भक्ताः हनुमतः सदा ।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ (३४)

देवानामपि सर्वेषां संस्मरणं वृथा खलु ।
कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ (३५)

करोति सङ्कटं दूरं सङ्कटमोचनः कपिः ।
नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ (३६)

जयतु वानरेशश्च जयतु हनुमद् प्रभुः ।
गुरुदेवकृपातुल्यम् करोतु मम मङ्गलम् ॥ (३७)

श्रद्धया येन केनापि शतवारं च पठ्यते ।
मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ॥ (३८)

स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् ।
पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ (३९)

सर्वदा रघुनाथस्य तुलसी सेवकः परम् ।
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ (४०)

विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीश ।
सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥

हनुमान् चालीसा संस्कृते गीतानि | Hanuman Chalisa Lyrics In Sanskrit

Hanuman Chalisa Lyrics In Sanskrit: चालीसा हनुमानस्य चिकित्सकस्य रक्षकस्य च भूमिकायाः ​​उपरि बलं ददाति । तस्य भगवान् रामभक्तिः तस्य परमबलरूपेण चित्रिता अस्ति, येन सः सर्वान् विघ्नान् अतितर्तुं शक्नोति । हनुमतः प्रज्ञा विनयशीलस्य दिव्यस्य प्रतिबिम्बं श्लोकेषु सुन्दरं चित्रितम् अस्ति।

अस्मिन् स्तोत्रे हनुमतः भयहरणकर्तृत्वेन, वरदातृत्वेन, दुष्टप्रभावेभ्यः रक्षकत्वेन च गुणाः प्रकाशिताः सन्ति । तस्य भगवतः प्रति भक्तिः भक्तानां तस्य प्रति या भक्तिः भवितुमर्हति तया सह तुल्यते ।

संस्कृतभाषायां हनुमानचालिसस्य गीतस्य समाप्तिः तुलसीदासस्य हनुमतः आशीर्वादार्थं प्रचण्डप्रार्थनायाम्, ईश्वरस्य अनन्तकृपायाः शरणं गत्वा।

संस्कृतभाषायां हनुमानचालिसस्य लाभाः

एतत् एकं शक्तिशाली भक्तिसाधनरूपेण कार्यं करोति, हनुमानस्य आशीर्वादं रक्षणं च आह्वयति तथा च भक्तान् भक्ति-शौर्य-विनय-जीवनं जीवितुं प्रेरयति।

चालीसा भक्तिपूर्वकं जपं कुर्वतां वरदानं आशीर्वादं च प्रदातुं हनुमते भगवान् इत्यस्य अपारं सामर्थ्यं अनुग्रहं च स्वीकुर्वति ।

चालीसस्य संस्कृतगीतानि अवगत्य निश्छलतया जपितानि च देवतायाः सह गहनसम्बन्धं स्थापयन्ति, भक्तस्य आध्यात्मिकं भौतिकं च लाभं प्राप्नुवन्ति इति विश्वासः अस्ति ।

error: Content is protected !!